B 451-19 Sāpiṇḍyanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/19
Title: Sāpiṇḍyanirṇaya
Dimensions: 28 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7372
Remarks:


Reel No. B 451-19 Inventory No. 61742

Title Sāpiṇḍyanirṇaya

Author Bhaṭṭaśrīdhara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 12.0 cm

Folios 20

Lines per Folio 10

Foliation figures in both margins on the verso, in the left under the abbreviation śrī. and in the right under the word rāma.

Scribe Paṇḍita Gopīlāla

Place of Deposit NAK

Accession No. 5/7372

Manuscript Features

Incomplete; in the sense that after raghunāthaḥ some text is missing, though there is the end-leaf.

On the cover-leaf(1r) is written  || sāpiṃḍyanirṇayadīpikā prāraṃbhaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

maheśānaṃ namaskṛtya śāradāṃ [[gu]]rum ādarāt ||

vivāhe varjanīyatvāt sāpiṇḍyaṃ pravivicyate 1

iha khalu pākṣavat ko na āvet muta vrahmacaryo lakṣaṇyāṃ striyam udvahed ity ādyupakramya

paṃcamāt saptamād urdhvaṃ mātṛtaḥ pitṛtas tathā ||

daśapuruṣavikhyātān śrotriyāṇāṃ mahākulād

ity ukataṃ tatra mātṛto mātṛdvārā ta[t] paṃcamād urdhvaṃ pitṛto [ʼ]pi tadv vārāt saptamād urdhvaṃ mahākulāt kanyāṃ udvahaed ity arthaḥ pratīyate (fol. 1v1–4)

End

yathā yāvaj jīvāgnihotre klṛptānām uditahomādīnāṃ dharmāṇāṃ kuṃḍapāyinā[[m a]]yane māsam agnihotraṃ huhvatīti vākyavihite māsāgnigotre agnihotratvāviśeṣa iti deśas tadvat | pāraśavas tu mātṛkule paṃcapuruṣaparyaṃtasapiṃḍaḥ pitṛkule tu yady ekajātā vahava. pṛthak kṣetrāḥ pṛtha janā iti smṛtes tripuruṣaparyaṃtam eva sapiṃḍaḥ etasmṛtyarthas tu prāg uktatvān neha punar ucyate ʼ

sāpiṇḍyadīpakām etāṃ śrīdhareṇa prakāśitāṃ |

prāpya paśyaṃtu sāpiṇḍyaṃ vimalajñanacakṣukṣaḥ | (fol. 20r6–9)

Colophon

iti śrīmadbhaṭṭaśrīdhararacitāsāpiṃḍyadīpikāsaṃpūrṇa[ṃ] ana[[la]]nāṃasaṃvatsare udagayane śiśiraṛtau pauṣaśūkle śrīśāṃtādūrgāprasanne +stu śrīdhūtapāpeśvaraprasanna(!) || || ghaṃṭopanāmābhināmnā raghunāthaḥ || || svasti śrīmadbharadvājamaharṣivaṃśodbhavaśrīmatpaṇḍitagopī || || || || lālasyedampustakaṃ sāpiṇḍyadīpikāyāḥ prāraṃbhāt samāp. || || || || ptiparyyantam. || ||(fol. 20r9–21v3)

Microfilm Details

Reel No. B 451/19

Date of Filming 18-14-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 02-06-2009

Bibliography