B 451-19 Sāpiṇḍyanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/19
Title: Sāpiṇḍyanirṇaya
Dimensions: 28 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7372
Remarks:
Reel No. B 451-19 Inventory No. 61742
Title Sāpiṇḍyanirṇaya
Author Bhaṭṭaśrīdhara
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.0 x 12.0 cm
Folios 20
Lines per Folio 10
Foliation figures in both margins on the verso, in the left under the abbreviation śrī. and in the right under the word rāma.
Scribe Paṇḍita Gopīlāla
Place of Deposit NAK
Accession No. 5/7372
Manuscript Features
Incomplete; in the sense that after raghunāthaḥ some text is missing, though there is the end-leaf.
On the cover-leaf(1r) is written || sāpiṃḍyanirṇayadīpikā prāraṃbhaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
maheśānaṃ namaskṛtya śāradāṃ [[gu]]rum ādarāt ||
vivāhe varjanīyatvāt sāpiṇḍyaṃ pravivicyate 1
iha khalu pākṣavat ko na āvet muta vrahmacaryo lakṣaṇyāṃ striyam udvahed ity ādyupakramya
paṃcamāt saptamād urdhvaṃ mātṛtaḥ pitṛtas tathā ||
daśapuruṣavikhyātān śrotriyāṇāṃ mahākulād
ity ukataṃ tatra mātṛto mātṛdvārā ta[t] paṃcamād urdhvaṃ pitṛto [ʼ]pi tadv vārāt saptamād urdhvaṃ mahākulāt kanyāṃ udvahaed ity arthaḥ pratīyate (fol. 1v1–4)
End
yathā yāvaj jīvāgnihotre klṛptānām uditahomādīnāṃ dharmāṇāṃ kuṃḍapāyinā[[m a]]yane māsam agnihotraṃ huhvatīti vākyavihite māsāgnigotre agnihotratvāviśeṣa iti deśas tadvat | pāraśavas tu mātṛkule paṃcapuruṣaparyaṃtasapiṃḍaḥ pitṛkule tu yady ekajātā vahava. pṛthak kṣetrāḥ pṛtha janā iti smṛtes tripuruṣaparyaṃtam eva sapiṃḍaḥ etasmṛtyarthas tu prāg uktatvān neha punar ucyate ʼ
sāpiṇḍyadīpakām etāṃ śrīdhareṇa prakāśitāṃ |
prāpya paśyaṃtu sāpiṇḍyaṃ vimalajñanacakṣukṣaḥ | (fol. 20r6–9)
Colophon
iti śrīmadbhaṭṭaśrīdhararacitāsāpiṃḍyadīpikāsaṃpūrṇa[ṃ] ana[[la]]nāṃasaṃvatsare udagayane śiśiraṛtau pauṣaśūkle śrīśāṃtādūrgāprasanne +stu śrīdhūtapāpeśvaraprasanna(!) || || ghaṃṭopanāmābhināmnā raghunāthaḥ || || svasti śrīmadbharadvājamaharṣivaṃśodbhavaśrīmatpaṇḍitagopī || || || || lālasyedampustakaṃ sāpiṇḍyadīpikāyāḥ prāraṃbhāt samāp. || || || || ptiparyyantam. || ||(fol. 20r9–21v3)
Microfilm Details
Reel No. B 451/19
Date of Filming 18-14-1973
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 02-06-2009
Bibliography